B 394-30 Śikhariṇīmālā
Manuscript culture infobox
Filmed in: B 394/30
Title: Śikhariṇīmālā
Dimensions: 25.8 x 13.6 cm x 35 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/6841
Remarks:
Reel No. B 394/30
Inventory No. 65348
Title Śikhariṇīmalirāmacandrastuti and Śikhariṇīmālāvyākhyāsudhā
Remarks
Author Rāghavācārya, Lokanātha
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.8 x 13.6 cm
Binding Hole
Folios 35
Lines per Folio 9–11
Foliation figures in the lower right-hand margin of the verso under the word rāma
Place of Deposit NAK
Accession No. 5/6841
Manuscript Features
Excerpts
Beginning of the root text
śrīḥ ||
pitā mātā bhrātā gurur adhipatir bandhur api vā
dhanaṃ mitraṃ vidyābharaṇam asavo daivatam api
tvam evāśeṣaṃ me raghukulamaṇe tvā vihavijā
na jāne śrījāne śaraṇam aham anyatribhuvane || 1 ||
ayodhyādhīśa śrīdayita daśakaṃṭhadvipahareḥ ||
hare mārīcāre daśrathamanonandanavibho ||
iti krośaṃtaṃ māṃ kalayakalayā rāghava yayā
kayācid vā tantryā jhaṭiti karuṇāyāḥ śiśirayā || 2 || (fol. 1v6, 2r5 and 2v5–6)
Beginning of the commentary
śrīgaṇeśāya namaḥ ||
mattamataṅgajavadanaṃ
nāśitavighnāṭavīm akulam ||
gaurīśivayor bālaṃ
pālitalokaṃ hṛdā samavalaṃbe
iha khalu kaścid rāghavanāmā kavir vi[vi]dhehāmuṣmikasaṃsāraphalato nitarāṃ virakto dharmārthakāmamokṣākhyacaturvidhapuruṣārtheṣu mokṣam eva paramapuruṣārthaṃ manvānas tatsādhanabhūtabhagavadbhajanāṃgabhūtapitrādibhedajanyadvaitanivṛttipūrvakā-dvaitasaṃpā⟨de⟩[da]nenātmano jīvanmuktatvalipsayā sakalaśrutiprasiddharāmacandrasya parabrahmatvapratipādakarāghavaśikhariṇīnāmastotraṃ cikī[r]ṣuḥ prārī(!)psitagraṃthaprasatyādipratibaṃdhakībhūtavighnavighātāya svagraṃthapratipādyasveṣṭadevatāṃ jīvabrahmaṇor abhedatvena pratipādayan maṃgalam ācarati || piteti || he raghukulamaṇe || he śrījāne me aśeṣaṃ tvam evāsi tribhuvane tvadanyat śara[ṇa]n na jāne ity anvayaḥ || (fol. 1r1–5 and 7–8)
End of the root text
yaḥ śrīnivāsaraghunandanajānakībhyāṃ
bādhūlagotra udabhūt praṇidhāya tena
śeṣāryapādakamale hṛdi rāghaveṇa
śrīśe [ʼ]rpitā śikhariṇīmaṇimālikeyam || 103 || (fol. 35r5–6)
End of the commentary
tasmā īśe niyaṃtari śrīrāmacandre arpitā yat karoṣi(!)tyādi smṛtvā svakṛter īśvarāṛpaṇa uktatvād iti bhāvaḥ || 103 || ||
kvāhaṃ maṃdami(!)ti[ḥ] kveyaṃ vyākhyā rāghavasammatāḥ
viokya sadbhiḥ satataṃ śodhanīyā sudhāhvayā || 1 ||
vyākhyārūpo madīyo yaṃ vāgvilāsaḥ sukhāvahaḥ ||
tena saṃprīyatāṃ devaḥ sīteśo bhaktavatsalaḥ || 2 || (fol. 35r4 and 8–10)
Colophon of the root text
iti śrīkā[ñ]cīpurīparivāsaravāstavyena rāghavācāryeṇa viracitā śikhariṇīmalirāmacandrastutiḥ samāptā (fol. 35r6–7)
Colophon of the commentary
iti śrīlokanāthaviracitā śikhariṇīmālāvyākhyāsudhākhyā samāptā śubhaṃ || (fol. 35r10)
Microfilm Details
Reel No. B 394/30
Date of Filming 13-02-1973
Exposures 38
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RK
Date 21-01-2011