B 394-30 Śikhariṇīmālā

Manuscript culture infobox

Filmed in: B 394/30
Title: Śikhariṇīmālā
Dimensions: 25.8 x 13.6 cm x 35 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/6841
Remarks:

Reel No. B 394/30

Inventory No. 65348

Title Śikhariṇīmalirāmacandrastuti and Śikhariṇīmālāvyākhyāsudhā

Remarks

Author Rāghavācārya, Lokanātha

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.8 x 13.6 cm

Binding Hole

Folios 35

Lines per Folio 9–11

Foliation figures in the lower right-hand margin of the verso under the word rāma

Place of Deposit NAK

Accession No. 5/6841

Manuscript Features

Excerpts

Beginning of the root text

śrīḥ ||

pitā mātā bhrātā gurur adhipatir bandhur api vā
dhanaṃ mitraṃ vidyābharaṇam asavo daivatam api
tvam evāśeṣaṃ me raghukulamaṇe tvā vihavijā
na jāne śrījāne śaraṇam aham anyatribhuvane || 1 ||

ayodhyādhīśa śrīdayita daśakaṃṭhadvipahareḥ ||
hare mārīcāre daśrathamanonandanavibho ||
iti krośaṃtaṃ māṃ kalayakalayā rāghava yayā
kayācid vā tantryā jhaṭiti karuṇāyāḥ śiśirayā || 2 || (fol. 1v6, 2r5 and 2v5–6)

Beginning of the commentary

śrīgaṇeśāya namaḥ ||

mattamataṅgajavadanaṃ
nāśitavighnāṭavīm akulam ||
gaurīśivayor bālaṃ
pālitalokaṃ hṛdā samavalaṃbe
iha khalu kaścid rāghavanāmā kavir vi[vi]dhehāmuṣmikasaṃsāraphalato nitarāṃ virakto dharmārthakāmamokṣākhyacaturvidhapuruṣārtheṣu mokṣam eva paramapuruṣārthaṃ manvānas tatsādhanabhūtabhagavadbhajanāṃgabhūtapitrādibhedajanyadvaitanivṛttipūrvakā-dvaitasaṃpā⟨de⟩[da]nenātmano jīvanmuktatvalipsayā sakalaśrutiprasiddharāmacandrasya parabrahmatvapratipādakarāghavaśikhariṇīnāmastotraṃ cikī[r]ṣuḥ prārī(!)psitagraṃthaprasatyādipratibaṃdhakībhūtavighnavighātāya svagraṃthapratipādyasveṣṭadevatāṃ jīvabrahmaṇor abhedatvena pratipādayan maṃgalam ācarati || piteti || he raghukulamaṇe || he śrījāne me aśeṣaṃ tvam evāsi tribhuvane tvadanyat śara[ṇa]n na jāne ity anvayaḥ || (fol. 1r1–5 and 7–8)

End of the root text

yaḥ śrīnivāsaraghunandanajānakībhyāṃ
bādhūlagotra udabhūt praṇidhāya tena
śeṣāryapādakamale hṛdi rāghaveṇa
śrīśe [ʼ]rpitā śikhariṇīmaṇimālikeyam || 103 || (fol. 35r5–6)

End of the commentary

tasmā īśe niyaṃtari śrīrāmacandre arpitā yat karoṣi(!)tyādi smṛtvā svakṛter īśvarāṛpaṇa uktatvād iti bhāvaḥ || 103 ||    ||

kvāhaṃ maṃdami(!)ti[ḥ] kveyaṃ vyākhyā rāghavasammatāḥ
viokya sadbhiḥ satataṃ śodhanīyā sudhāhvayā || 1 ||

vyākhyārūpo madīyo yaṃ vāgvilāsaḥ sukhāvahaḥ ||
tena saṃprīyatāṃ devaḥ sīteśo bhaktavatsalaḥ || 2 || (fol. 35r4 and 8–10)

Colophon of the root text

iti śrīkā[ñ]cīpurīparivāsaravāstavyena rāghavācāryeṇa viracitā śikhariṇīmalirāmacandrastutiḥ samāptā (fol. 35r6–7)

Colophon of the commentary

iti śrīlokanāthaviracitā śikhariṇīmālāvyākhyāsudhākhyā samāptā śubhaṃ || (fol. 35r10)

Microfilm Details

Reel No. B 394/30

Date of Filming 13-02-1973

Exposures 38

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 21-01-2011